top of page

Shanti Mantras

Purnaahuti Mantra
PurnahutiFiveFoldPath
00:00 / 00:49

(stand for the following verse)

Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |

Om sarvam vai purnagan Swaaha | (offer 1/3 of the remaining ghee)

Om sarvam vai purnagan Swaaha | (offer 1/2 of the remaining ghee)

Om sarvam vai purnagan Swaaha | (offer all of the remaining ghee)

Om purnamadah purnamidam purnaat purnamudachyate | purnasya purnamaadaaya purnamevaavashishyate |

Om Shaantih  Shaantih  Shaantih ||

Asatoma - Shaanti Mantra
AsatomaFiveFoldPath
00:00 / 00:19

Om asato-maa sad-gamaya | tamaso maa jyotir-gamaya |

mrutyormaa: amrutam-gamaya | Om Shaantih  Shaantih  Shaantih ||

Sahanavavatu - Shaanti Mantra
SahanavavatuFiveFoldPath
00:00 / 00:22

Om sahanaa-vavatu | saha nau bhunaktu | saha-veeryam karavaavahai |

tejasvinaa-vadheeta-mastu | maa vidvishaavahai | Om Shaantih  Shaantih  Shaantih ||

Sarvepi - Shaanti Mantra
Sarwepi-SukinaFiveFoldPath
00:00 / 00:20

Sarve'pisukhinah santu sarve santu niraamayah |

sarve bhadraani pashyantu maa kashchit duhkha-maapnuyaat |

Om Shaantih  Shaantih  Shaantih ||

Dyauh Shaanti Mantra

Ōṁ dyauḥ śāntir | antarikṣaḥ śāntiḥ | pr̥thivi śāntirāpa: Śānti | rōṣadhayaḥ śāntiḥ |

vanaspataya: Śāntir | viśvē dēvā: Śāntir brahma śāntiḥ sarvaṁ śāntiḥ |

śāntirēva śāntiḥ sā mā śāntirēdhi || Om Shaantih  Shaantih  Shaantih ||

Dyou-ShantiFiveFoldPath
00:00 / 00:57
Isha Vasyam - Shaanti Mantras

 

Ōṁ īśāvāsyamidam sarvaṁ yatkiñca jagatyāṁ jagat | tēnaᴗtyaktēna bhuñjīthā mā gr̥dhaḥᴗkasyasvid'dhanam || Om Shaantih  Shaantih  Shaantih ||

Ōṁ hiraṇmayēna pātrēṇa satyasyāpihitaṁ mukham | tattvaṁ pūṣannapāvr̥ṇu satyadharmāyadraṣṭayē || Om Shaantih  Shaantih  Shaantih ||

 

Ōṁ pūṣannēkarṣē yama sūrya prājāpatya vyūha raśmīn samūha tējō |

yattē rūpaṁ kaḷyāṇatamaṁ tattē paśyāmi yōఽsā vāditya puruṣaḥ sōఽhamasmi || 

Om Shaantih  Shaantih  Shaantih ||

Ōṁ vāyuranilamamr̥tamathēdaṁ bhasmāntagṁ śarīram |

ōṁ kratō smara kr̥tagṁ smara kratō smara kr̥tagṁ smara || 

Om Shaantih  Shaantih  Shaantih ||

 

Ōṁ agnēnaya supathā rāyē asmān viśvāni dēva vayunāni vidvān |

yuyōdhyasmajjuhurāṇa mēnō bhūyiṣṭhāṁ tē nama uktiṁ vidhēma ||

Om Shaantih  Shaantih  Shaantih ||

Kshamaapana Mantra
Kshamapan MantraFiveFoldPath
00:00 / 00:26

He Prabho, Mantra heenam kriya-heenam najaa-naamee tavaa-rchanam |

pujaan-chaiva na-jaanaamee na-jaanaamee yajanam tathaapi |

tvam kaarunya-bhaave mama nyunyaadhikam sarvam |

kshama-svam kshama-svam Kshama-svam mama-prabho |

kaayena-vaacha mana-saindriyairya bhudhyaatma-naavaa prakrutee sva-bhaavaat |

karomi yadyat sakalam parasmai shree charanaara vinde samar-payaami ||

Sapta Shlōki
Sapta-ShlokiFiveFoldPath
00:00 / 01:22

1.Yadaa-srushṭaṁ jagat-sarvaṁ tadaa-lōka pitaa-mahaha |

Chatur-vēda samaa-yuktaṁ shaashvataṁ dharma-maadhishat ||

2. Kim sat-karma kim adhyaat-maṁ yadi vijñaatu marhati |

Sarva shaastrēshu granthēshu pramaanaṁ paramaṁ shrutihi ||

3. Aspashṭaṁ-cha kadaa-spashṭaṁ tatva-jñaana vivēchanaṁ |

Anyatra labhyatē kintu pramaaṇaṁ paramaṁ shrutihi ||

4. Aarsha granthēshu sarvēshu shruti-praamaaṇya-mēva cha |

Sarvataha saara-maadadyaan-nija-kalyaana-hētavē ||

5. Śushka-vaadarataah kēchin-naanya-dastīti-vaadinaha |

Sarvē tē vilayaṁ yaanti mithyaa-kalaha-kaarinaha ||

6. Naastikaa vēda-nindakaaha paakhaṇḍaa vēda-dooshakaaha |

Ētē sarvē vinashyanti mithyaa-chaara-pravartakaaha ||

7. Yajña-daana-tapah-karma swaadhyaaya-niratō bhavēt |

Ēsha ēva hi shrutyuktaha satya-dharmah sanaatanaha ||

Pancha Saadhana Pratijña

Yajñadharmaṁ charaami | daana dharmaṁ charaami | tapō dharmaṁ Charaami | karma dharmaṁ charaami | swaadhyaaya dharmaṁ charaami ||

Punarapi yajña dharmaṁ charaami | punarapi daana dharmaṁ charaami | Punarapi tapō dharmaṁ charaami | punarapi karma dharmaṁ Charaami | Punarapi swaadhyaaya dharmaṁ charaami ||

 

Punah punarapi yajña dharmaṁ charaami | Punah punarapi daana dharmaṁ charaami | Punah punarapi tapō dharmaṁ charaami | Punah punarapi karma dharmaṁ charaami | Punah punarapi swaadhyaaya dharmaṁ charaami ||

Pancha-Sadhana-PratidnyaFiveFoldPath
00:00 / 00:50
Trisatya Sharanagati
Tri-Satya-SharanagatiFiveFoldPath
00:00 / 01:06

Satyam sharanam gacchaami | Satyadharmam sharanam gacchaami | Satyadharmasan gham sharanam gacchaami (3 times) Om Shaantih Shaantih Shaantih || 

Agni Suktam
AgnimileBhagavatiji
00:00 / 01:56

1)    ōṁ agnimīḷe  purōhitaṁ yajñasya dēvaṁ r̥tvijaṁ | hōtāraṁ ratnadhātamaṁ ||
2)    agniḥ pūrvēbhir–r̥̄ṣibhirīḍyō nūtanairuta | sadēvāṁ ēha vakṣati ||
3)    agninā rayimaśnavat pōṣamēva divēdīvē | yaśasaṁ vīravattamaṁ ||
4)    agnē yaṁ yajñamadhvaraṁ viśvataḥ paribhūrasi | sa iddēvēṣu gacchati ||
5)    agnirhōtā kavikratuḥ satyaścitra śravastamaḥ | dēvō dēvēbhirā gamat ||
6)    yadaṅgadāśuṣē tvamagnē bhadraṁ kariṣyasi | tavē tat satyamaṅgiraḥ ||
7)    upa tvāSgnē divēdīvē dōṣāvastar dhiyā vayaṁ | namō bharaṁta ēmasi ||
8)    rājaṁtamadhvarāṇāṁ | gōpāmr̥tasya dīdiviṁ | vardhamānaṁ svēdamē ||
9)    sa na: pitēva sunavēSgnē supāyanō bhava | sacasvā naḥ svastayē||

Shiva Sankalpa Suktam
ShivaSankalpaSuktamBhagavatiji
00:00 / 02:22

1. Yajjāgratō dūramudaitu daivaṁ tadū suptasya tathaivaiti |

dūraṅgamaṁ jyōtiṣāṁ jyōtirēkaṁ tanmē mana: Śivasaṅkalpamastu ||

2. Yēna karmāṇyapasō manīṣiṇō yajñē kr̥ṇvanti vidathēṣu dhīrā: |

Yad pūrvaṁ yakṣamanta: Prajānāṁ tanmē mana: Śivasaṅkalpamastu ||

3. Yatprajñānamuta cētō dhr̥tiśca yajjyōtirantaramr̥taṁ prajāsu |

yasmānn r̥tē kin̄cana karma kriyatē tanmē mana: Śivasaṅkalpamastu ||

4. Yēnēdaṁ bhūtaṁ bhuvanaṁ bhaviṣyat parigr̥hīmamr̥tēna sarvaṁ |

yēna yajñastrāyatē saptahōtā tanmē mana: Śivasaṅkalpamastu ||

5. Yasmin ruca: Sāma yajūganṣi yasmin pratiṣṭhitā raśanābhāvivārā: |

Yasmignṣ cittaṁ sarvamōtaṁ prajānāṁ tanmē mana: Śivasaṅkalpamastu ||

6. Sūṣārathiraṣvāniva yaṁ manuṣyānnēnīyatēbhīṣubhirvājina iva |

hr̥tpratiṣṭhaṁ yadajiraṁ javiṣṭaṁ tanmē mana: Śivasaṅkalpamastu ||

Mantra Pushpam
ShivaSankalpaSuktamBhagavatiji
00:00 / 01:45

ōṁ yajñēna yajñamayajaṁta dēvāstāni dharmāṇī prathamānyāsan |
tē ha nākaṁ mahimānaḥ sacaṁta yatra pūrvē sādhyāḥ saṁti dēvāḥ ||

ōṁ rājādhirājāya prasahya sāhinē | namō vayaṁ vai śravaṇāya kurmahē | 
sa mē kāmān kāmakāmāya mahyaṁ | kāmēśvarō vaiśravaṇō dadātu ||
kubērāya vaiśravaṇāya mahārājāya namaḥ | 

ōṁ svasti sāmrājyaṁ bhaujyaṁ svārājyaṁ vairājyaṁ pāramēṣṭyaṁ rājyaṁ mahārājyamādhipatyamayaṁ samaṁtaparyāyī syāt sārvabhaumaḥ
sārvāyuṣa āṁ tādāpa rārdhāt ||

pr̥thivyai samudraparyantāyā ēkarāḷiti tadapyēṣaḥ ślōko bhigīto marutaḥ 
parivēṣṭārō marutasyāvasan gr̥hē || āvikṣitasya kāmaprērviśvēdēvāḥ sabhāsada iti ||

Jaikaar
  • Anantakoti Brahmaanda-naayaka Raajaadhiraaja Yogiraaja Shree Sacchidaananda Parabrahma Sadguru Shree Swami Samartha Mahaaraaj Ki Jai Avadhoota Chintana Shree Gurudeva Datta Swami Om

  • Deva Deveshwar Bhagawan Parashuram Maharaj ki Jai

  • Param Sadguru Shree Gajanan Maharaj ki Jai

  • Swamimai Sadguru Dadashree Maharaj ki Jai

  • Bhagavati Suvarna Ma Mangala Chandika Mata ki Jai

  • Gyaneshwar Mavuli Ki Jai

  • Narmada Mayya ki Jai

  • Samastha guru parampara ki Jai

  • Narmade Har | Narmade Har | Narmade Har

bottom of page